B 144-3 Śābarādhikāra

Manuscript culture infobox

Filmed in: B 144/3
Title: Śābarādhikāra
Dimensions: 35 x 10 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/287
Remarks:

Reel No. B 144/3

Inventory No. 82081

Title Rudrayāmala

Remarks The text contained in our MS is the Śābarādhikāra, but in the Preliminary Title List, the title of MS was identified as the Śābarādhikāra.

Author

Subject Śaiva Tantra

Language Sanskrit

Reference BSP 4.2, p. 126

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 10.0 cm

Binding Hole

Folios 33

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/287

Manuscript Features

The text begins from the 6th paṭala and runs up to the beginning of 22nd paṭala.

Available folios: 1–8 and 10–34

Fol. 14v and 15r are out of focus.

Two exposures of fols. 19v–20r

Excerpts

Beginning

❖ śrīdevy uvāca ||    ||

bhāvas tu trividho devi, divyavīrapaśukramāt ||
guravaś ca tathaivātra, tathaiva maṃtradevatā ||

ādyabhāvo mahādeva, śreyān sarvasamṛddhidaḥ ||
dvitīyo madhyamaś caiva, tṛtīyaḥ sarvvaniṃditaḥ ||

bahujāpāt tathā homāt, kāyakleśādivistaraiḥ ||
na bhāvena vinā deva taṃtramaṃtrā[ḥ] phalapradāḥ ||

kiṃ vīrasādhanair lakṣyaḥ, kiṃ vā kṛṣṭikūlākulaiḥ ||
kiṃ pīṭhapūjanenaiva, kiṃ kanyābhojanādibhiḥ ||

svayoṣitprītidānena, kiṃ pareṣāṃ tathaiva ca ||
kiṃ jiteṃdriyabhāvena, kiṃ kulācārakarmaṇā || (fol. 1v1–4)

End

pratyakṣabhairavaṃ dṛṣṭvā, varadaṃ vīrasādhanaṃ ||
vāṃchitārthapradadyāc ca, tatraivāṃtaradhīyate<ref>This word contains grammatical error.</ref> ||

balād ākarṣate lakṣamī[ṃ], pātāloparisāṃsthitāṃ ||
śastraśāstrā(dyṛṣir) vidyā, sādhanaṃ ca yathepsitaṃ ||

evam āsannavidhinā, homaṃ kuryyād vicakṣaṇaḥ ||
guggulaiḥ karavīreṇa, ghṛtaṃ vartti madhuplutaṃ ||

kṛtvā baliṃ ca naivedyaṃ, śarkarāmadhusaṃyutaṃ ||
vāruṇīmadhurā tatra naivedyaṃ (fol. 34v7–9)

Sub-colophon

iti rudrayāmale śivapārvvatīsaṃvāde śābarādhikāre mantravijñānadīpake mahāmāyāpūjane ekaviṃśatiḥ paṭalaḥ ||    || (fol. 34r8–9)

Colophon

Microfilm Details

Reel No. B 144/3

Date of Filming 31-10-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 28-07-2008


<references/>