B 144-3 Śābarādhikāra
Manuscript culture infobox
Filmed in: B 144/3
Title: Śābarādhikāra
Dimensions: 35 x 10 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/287
Remarks:
Reel No. B 144/3
Inventory No. 82081
Title Rudrayāmala
Remarks The text contained in our MS is the Śābarādhikāra, but in the Preliminary Title List, the title of MS was identified as the Śābarādhikāra.
Author
Subject Śaiva Tantra
Language Sanskrit
Reference BSP 4.2, p. 126
Manuscript Details
Script Newari
Material paper
State incomplete
Size 35.0 x 10.0 cm
Binding Hole
Folios 33
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/287
Manuscript Features
The text begins from the 6th paṭala and runs up to the beginning of 22nd paṭala.
Available folios: 1–8 and 10–34
Fol. 14v and 15r are out of focus.
Two exposures of fols. 19v–20r
Excerpts
Beginning
❖ śrīdevy uvāca || ||
bhāvas tu trividho devi, divyavīrapaśukramāt ||
guravaś ca tathaivātra, tathaiva maṃtradevatā ||
ādyabhāvo mahādeva, śreyān sarvasamṛddhidaḥ ||
dvitīyo madhyamaś caiva, tṛtīyaḥ sarvvaniṃditaḥ ||
bahujāpāt tathā homāt, kāyakleśādivistaraiḥ ||
na bhāvena vinā deva taṃtramaṃtrā[ḥ] phalapradāḥ ||
kiṃ vīrasādhanair lakṣyaḥ, kiṃ vā kṛṣṭikūlākulaiḥ ||
kiṃ pīṭhapūjanenaiva, kiṃ kanyābhojanādibhiḥ ||
svayoṣitprītidānena, kiṃ pareṣāṃ tathaiva ca ||
kiṃ jiteṃdriyabhāvena, kiṃ kulācārakarmaṇā || (fol. 1v1–4)
End
pratyakṣabhairavaṃ dṛṣṭvā, varadaṃ vīrasādhanaṃ ||
vāṃchitārthapradadyāc ca, tatraivāṃtaradhīyate<ref>This word contains grammatical error.</ref> ||
balād ākarṣate lakṣamī[ṃ], pātāloparisāṃsthitāṃ ||
śastraśāstrā(dyṛṣir) vidyā, sādhanaṃ ca yathepsitaṃ ||
evam āsannavidhinā, homaṃ kuryyād vicakṣaṇaḥ ||
guggulaiḥ karavīreṇa, ghṛtaṃ vartti madhuplutaṃ ||
kṛtvā baliṃ ca naivedyaṃ, śarkarāmadhusaṃyutaṃ ||
vāruṇīmadhurā tatra naivedyaṃ (fol. 34v7–9)
Sub-colophon
iti rudrayāmale śivapārvvatīsaṃvāde śābarādhikāre mantravijñānadīpake mahāmāyāpūjane ekaviṃśatiḥ paṭalaḥ || || (fol. 34r8–9)
Colophon
Microfilm Details
Reel No. B 144/3
Date of Filming 31-10-1971
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 28-07-2008
<references/>